Declension table of sandaṣṭaka

Deva

NeuterSingularDualPlural
Nominativesandaṣṭakam sandaṣṭake sandaṣṭakāni
Vocativesandaṣṭaka sandaṣṭake sandaṣṭakāni
Accusativesandaṣṭakam sandaṣṭake sandaṣṭakāni
Instrumentalsandaṣṭakena sandaṣṭakābhyām sandaṣṭakaiḥ
Dativesandaṣṭakāya sandaṣṭakābhyām sandaṣṭakebhyaḥ
Ablativesandaṣṭakāt sandaṣṭakābhyām sandaṣṭakebhyaḥ
Genitivesandaṣṭakasya sandaṣṭakayoḥ sandaṣṭakānām
Locativesandaṣṭake sandaṣṭakayoḥ sandaṣṭakeṣu

Compound sandaṣṭaka -

Adverb -sandaṣṭakam -sandaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria