सुबन्तावली ?सन्दष्टदन्तच्छदा

Roma

स्त्रीएकद्विबहु
प्रथमासन्दष्टदन्तच्छदा सन्दष्टदन्तच्छदे सन्दष्टदन्तच्छदाः
सम्बोधनम्सन्दष्टदन्तच्छदे सन्दष्टदन्तच्छदे सन्दष्टदन्तच्छदाः
द्वितीयासन्दष्टदन्तच्छदाम् सन्दष्टदन्तच्छदे सन्दष्टदन्तच्छदाः
तृतीयासन्दष्टदन्तच्छदया सन्दष्टदन्तच्छदाभ्याम् सन्दष्टदन्तच्छदाभिः
चतुर्थीसन्दष्टदन्तच्छदायै सन्दष्टदन्तच्छदाभ्याम् सन्दष्टदन्तच्छदाभ्यः
पञ्चमीसन्दष्टदन्तच्छदायाः सन्दष्टदन्तच्छदाभ्याम् सन्दष्टदन्तच्छदाभ्यः
षष्ठीसन्दष्टदन्तच्छदायाः सन्दष्टदन्तच्छदयोः सन्दष्टदन्तच्छदानाम्
सप्तमीसन्दष्टदन्तच्छदायाम् सन्दष्टदन्तच्छदयोः सन्दष्टदन्तच्छदासु

अव्यय ॰सन्दष्टदन्तच्छदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria