सुबन्तावली ?सन्दष्टदन्तच्छद

Roma

पुमान्एकद्विबहु
प्रथमासन्दष्टदन्तच्छदः सन्दष्टदन्तच्छदौ सन्दष्टदन्तच्छदाः
सम्बोधनम्सन्दष्टदन्तच्छद सन्दष्टदन्तच्छदौ सन्दष्टदन्तच्छदाः
द्वितीयासन्दष्टदन्तच्छदम् सन्दष्टदन्तच्छदौ सन्दष्टदन्तच्छदान्
तृतीयासन्दष्टदन्तच्छदेन सन्दष्टदन्तच्छदाभ्याम् सन्दष्टदन्तच्छदैः सन्दष्टदन्तच्छदेभिः
चतुर्थीसन्दष्टदन्तच्छदाय सन्दष्टदन्तच्छदाभ्याम् सन्दष्टदन्तच्छदेभ्यः
पञ्चमीसन्दष्टदन्तच्छदात् सन्दष्टदन्तच्छदाभ्याम् सन्दष्टदन्तच्छदेभ्यः
षष्ठीसन्दष्टदन्तच्छदस्य सन्दष्टदन्तच्छदयोः सन्दष्टदन्तच्छदानाम्
सप्तमीसन्दष्टदन्तच्छदे सन्दष्टदन्तच्छदयोः सन्दष्टदन्तच्छदेषु

समास सन्दष्टदन्तच्छद

अव्यय ॰सन्दष्टदन्तच्छदम् ॰सन्दष्टदन्तच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria