Declension table of ?sandaṣṭā

Deva

FeminineSingularDualPlural
Nominativesandaṣṭā sandaṣṭe sandaṣṭāḥ
Vocativesandaṣṭe sandaṣṭe sandaṣṭāḥ
Accusativesandaṣṭām sandaṣṭe sandaṣṭāḥ
Instrumentalsandaṣṭayā sandaṣṭābhyām sandaṣṭābhiḥ
Dativesandaṣṭāyai sandaṣṭābhyām sandaṣṭābhyaḥ
Ablativesandaṣṭāyāḥ sandaṣṭābhyām sandaṣṭābhyaḥ
Genitivesandaṣṭāyāḥ sandaṣṭayoḥ sandaṣṭānām
Locativesandaṣṭāyām sandaṣṭayoḥ sandaṣṭāsu

Adverb -sandaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria