Declension table of ?sandaṃśita

Deva

MasculineSingularDualPlural
Nominativesandaṃśitaḥ sandaṃśitau sandaṃśitāḥ
Vocativesandaṃśita sandaṃśitau sandaṃśitāḥ
Accusativesandaṃśitam sandaṃśitau sandaṃśitān
Instrumentalsandaṃśitena sandaṃśitābhyām sandaṃśitaiḥ sandaṃśitebhiḥ
Dativesandaṃśitāya sandaṃśitābhyām sandaṃśitebhyaḥ
Ablativesandaṃśitāt sandaṃśitābhyām sandaṃśitebhyaḥ
Genitivesandaṃśitasya sandaṃśitayoḥ sandaṃśitānām
Locativesandaṃśite sandaṃśitayoḥ sandaṃśiteṣu

Compound sandaṃśita -

Adverb -sandaṃśitam -sandaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria