Declension table of ?sandṛśya

Deva

MasculineSingularDualPlural
Nominativesandṛśyaḥ sandṛśyau sandṛśyāḥ
Vocativesandṛśya sandṛśyau sandṛśyāḥ
Accusativesandṛśyam sandṛśyau sandṛśyān
Instrumentalsandṛśyena sandṛśyābhyām sandṛśyaiḥ sandṛśyebhiḥ
Dativesandṛśyāya sandṛśyābhyām sandṛśyebhyaḥ
Ablativesandṛśyāt sandṛśyābhyām sandṛśyebhyaḥ
Genitivesandṛśyasya sandṛśyayoḥ sandṛśyānām
Locativesandṛśye sandṛśyayoḥ sandṛśyeṣu

Compound sandṛśya -

Adverb -sandṛśyam -sandṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria