Declension table of ?sandṛbdhā

Deva

FeminineSingularDualPlural
Nominativesandṛbdhā sandṛbdhe sandṛbdhāḥ
Vocativesandṛbdhe sandṛbdhe sandṛbdhāḥ
Accusativesandṛbdhām sandṛbdhe sandṛbdhāḥ
Instrumentalsandṛbdhayā sandṛbdhābhyām sandṛbdhābhiḥ
Dativesandṛbdhāyai sandṛbdhābhyām sandṛbdhābhyaḥ
Ablativesandṛbdhāyāḥ sandṛbdhābhyām sandṛbdhābhyaḥ
Genitivesandṛbdhāyāḥ sandṛbdhayoḥ sandṛbdhānām
Locativesandṛbdhāyām sandṛbdhayoḥ sandṛbdhāsu

Adverb -sandṛbdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria