सुबन्तावली ?सञ्चोदयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासञ्चोदयितव्यः सञ्चोदयितव्यौ सञ्चोदयितव्याः
सम्बोधनम्सञ्चोदयितव्य सञ्चोदयितव्यौ सञ्चोदयितव्याः
द्वितीयासञ्चोदयितव्यम् सञ्चोदयितव्यौ सञ्चोदयितव्यान्
तृतीयासञ्चोदयितव्येन सञ्चोदयितव्याभ्याम् सञ्चोदयितव्यैः सञ्चोदयितव्येभिः
चतुर्थीसञ्चोदयितव्याय सञ्चोदयितव्याभ्याम् सञ्चोदयितव्येभ्यः
पञ्चमीसञ्चोदयितव्यात् सञ्चोदयितव्याभ्याम् सञ्चोदयितव्येभ्यः
षष्ठीसञ्चोदयितव्यस्य सञ्चोदयितव्ययोः सञ्चोदयितव्यानाम्
सप्तमीसञ्चोदयितव्ये सञ्चोदयितव्ययोः सञ्चोदयितव्येषु

समास सञ्चोदयितव्य

अव्यय ॰सञ्चोदयितव्यम् ॰सञ्चोदयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria