Declension table of sañcita

Deva

MasculineSingularDualPlural
Nominativesañcitaḥ sañcitau sañcitāḥ
Vocativesañcita sañcitau sañcitāḥ
Accusativesañcitam sañcitau sañcitān
Instrumentalsañcitena sañcitābhyām sañcitaiḥ sañcitebhiḥ
Dativesañcitāya sañcitābhyām sañcitebhyaḥ
Ablativesañcitāt sañcitābhyām sañcitebhyaḥ
Genitivesañcitasya sañcitayoḥ sañcitānām
Locativesañcite sañcitayoḥ sañciteṣu

Compound sañcita -

Adverb -sañcitam -sañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria