Declension table of sañcintayāna

Deva

MasculineSingularDualPlural
Nominativesañcintayānaḥ sañcintayānau sañcintayānāḥ
Vocativesañcintayāna sañcintayānau sañcintayānāḥ
Accusativesañcintayānam sañcintayānau sañcintayānān
Instrumentalsañcintayānena sañcintayānābhyām sañcintayānaiḥ sañcintayānebhiḥ
Dativesañcintayānāya sañcintayānābhyām sañcintayānebhyaḥ
Ablativesañcintayānāt sañcintayānābhyām sañcintayānebhyaḥ
Genitivesañcintayānasya sañcintayānayoḥ sañcintayānānām
Locativesañcintayāne sañcintayānayoḥ sañcintayāneṣu

Compound sañcintayāna -

Adverb -sañcintayānam -sañcintayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria