सुबन्तावली ?सञ्चिष्कारयिषु

Roma

पुमान्एकद्विबहु
प्रथमासञ्चिष्कारयिषुः सञ्चिष्कारयिषू सञ्चिष्कारयिषवः
सम्बोधनम्सञ्चिष्कारयिषो सञ्चिष्कारयिषू सञ्चिष्कारयिषवः
द्वितीयासञ्चिष्कारयिषुम् सञ्चिष्कारयिषू सञ्चिष्कारयिषून्
तृतीयासञ्चिष्कारयिषुणा सञ्चिष्कारयिषुभ्याम् सञ्चिष्कारयिषुभिः
चतुर्थीसञ्चिष्कारयिषवे सञ्चिष्कारयिषुभ्याम् सञ्चिष्कारयिषुभ्यः
पञ्चमीसञ्चिष्कारयिषोः सञ्चिष्कारयिषुभ्याम् सञ्चिष्कारयिषुभ्यः
षष्ठीसञ्चिष्कारयिषोः सञ्चिष्कारयिष्वोः सञ्चिष्कारयिषूणाम्
सप्तमीसञ्चिष्कारयिषौ सञ्चिष्कारयिष्वोः सञ्चिष्कारयिषुषु

समास सञ्चिष्कारयिषु

अव्यय ॰सञ्चिष्कारयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria