Declension table of sañchinna

Deva

MasculineSingularDualPlural
Nominativesañchinnaḥ sañchinnau sañchinnāḥ
Vocativesañchinna sañchinnau sañchinnāḥ
Accusativesañchinnam sañchinnau sañchinnān
Instrumentalsañchinnena sañchinnābhyām sañchinnaiḥ sañchinnebhiḥ
Dativesañchinnāya sañchinnābhyām sañchinnebhyaḥ
Ablativesañchinnāt sañchinnābhyām sañchinnebhyaḥ
Genitivesañchinnasya sañchinnayoḥ sañchinnānām
Locativesañchinne sañchinnayoḥ sañchinneṣu

Compound sañchinna -

Adverb -sañchinnam -sañchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria