Declension table of sañcārin

Deva

NeuterSingularDualPlural
Nominativesañcāri sañcāriṇī sañcārīṇi
Vocativesañcārin sañcāri sañcāriṇī sañcārīṇi
Accusativesañcāri sañcāriṇī sañcārīṇi
Instrumentalsañcāriṇā sañcāribhyām sañcāribhiḥ
Dativesañcāriṇe sañcāribhyām sañcāribhyaḥ
Ablativesañcāriṇaḥ sañcāribhyām sañcāribhyaḥ
Genitivesañcāriṇaḥ sañcāriṇoḥ sañcāriṇām
Locativesañcāriṇi sañcāriṇoḥ sañcāriṣu

Compound sañcāri -

Adverb -sañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria