Declension table of sañcālana

Deva

NeuterSingularDualPlural
Nominativesañcālanam sañcālane sañcālanāni
Vocativesañcālana sañcālane sañcālanāni
Accusativesañcālanam sañcālane sañcālanāni
Instrumentalsañcālanena sañcālanābhyām sañcālanaiḥ
Dativesañcālanāya sañcālanābhyām sañcālanebhyaḥ
Ablativesañcālanāt sañcālanābhyām sañcālanebhyaḥ
Genitivesañcālanasya sañcālanayoḥ sañcālanānām
Locativesañcālane sañcālanayoḥ sañcālaneṣu

Compound sañcālana -

Adverb -sañcālanam -sañcālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria