Declension table of ?sambhāvitā

Deva

FeminineSingularDualPlural
Nominativesambhāvitā sambhāvite sambhāvitāḥ
Vocativesambhāvite sambhāvite sambhāvitāḥ
Accusativesambhāvitām sambhāvite sambhāvitāḥ
Instrumentalsambhāvitayā sambhāvitābhyām sambhāvitābhiḥ
Dativesambhāvitāyai sambhāvitābhyām sambhāvitābhyaḥ
Ablativesambhāvitāyāḥ sambhāvitābhyām sambhāvitābhyaḥ
Genitivesambhāvitāyāḥ sambhāvitayoḥ sambhāvitānām
Locativesambhāvitāyām sambhāvitayoḥ sambhāvitāsu

Adverb -sambhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria