Declension table of sambhāvanīya

Deva

MasculineSingularDualPlural
Nominativesambhāvanīyaḥ sambhāvanīyau sambhāvanīyāḥ
Vocativesambhāvanīya sambhāvanīyau sambhāvanīyāḥ
Accusativesambhāvanīyam sambhāvanīyau sambhāvanīyān
Instrumentalsambhāvanīyena sambhāvanīyābhyām sambhāvanīyaiḥ sambhāvanīyebhiḥ
Dativesambhāvanīyāya sambhāvanīyābhyām sambhāvanīyebhyaḥ
Ablativesambhāvanīyāt sambhāvanīyābhyām sambhāvanīyebhyaḥ
Genitivesambhāvanīyasya sambhāvanīyayoḥ sambhāvanīyānām
Locativesambhāvanīye sambhāvanīyayoḥ sambhāvanīyeṣu

Compound sambhāvanīya -

Adverb -sambhāvanīyam -sambhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria