Declension table of ?sambhṛtā

Deva

FeminineSingularDualPlural
Nominativesambhṛtā sambhṛte sambhṛtāḥ
Vocativesambhṛte sambhṛte sambhṛtāḥ
Accusativesambhṛtām sambhṛte sambhṛtāḥ
Instrumentalsambhṛtayā sambhṛtābhyām sambhṛtābhiḥ
Dativesambhṛtāyai sambhṛtābhyām sambhṛtābhyaḥ
Ablativesambhṛtāyāḥ sambhṛtābhyām sambhṛtābhyaḥ
Genitivesambhṛtāyāḥ sambhṛtayoḥ sambhṛtānām
Locativesambhṛtāyām sambhṛtayoḥ sambhṛtāsu

Adverb -sambhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria