Declension table of ?sambaddhārthā

Deva

FeminineSingularDualPlural
Nominativesambaddhārthā sambaddhārthe sambaddhārthāḥ
Vocativesambaddhārthe sambaddhārthe sambaddhārthāḥ
Accusativesambaddhārthām sambaddhārthe sambaddhārthāḥ
Instrumentalsambaddhārthayā sambaddhārthābhyām sambaddhārthābhiḥ
Dativesambaddhārthāyai sambaddhārthābhyām sambaddhārthābhyaḥ
Ablativesambaddhārthāyāḥ sambaddhārthābhyām sambaddhārthābhyaḥ
Genitivesambaddhārthāyāḥ sambaddhārthayoḥ sambaddhārthānām
Locativesambaddhārthāyām sambaddhārthayoḥ sambaddhārthāsu

Adverb -sambaddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria