Declension table of ?sañjanīyā

Deva

FeminineSingularDualPlural
Nominativesañjanīyā sañjanīye sañjanīyāḥ
Vocativesañjanīye sañjanīye sañjanīyāḥ
Accusativesañjanīyām sañjanīye sañjanīyāḥ
Instrumentalsañjanīyayā sañjanīyābhyām sañjanīyābhiḥ
Dativesañjanīyāyai sañjanīyābhyām sañjanīyābhyaḥ
Ablativesañjanīyāyāḥ sañjanīyābhyām sañjanīyābhyaḥ
Genitivesañjanīyāyāḥ sañjanīyayoḥ sañjanīyānām
Locativesañjanīyāyām sañjanīyayoḥ sañjanīyāsu

Adverb -sañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria