Declension table of ?sañjanīya

Deva

MasculineSingularDualPlural
Nominativesañjanīyaḥ sañjanīyau sañjanīyāḥ
Vocativesañjanīya sañjanīyau sañjanīyāḥ
Accusativesañjanīyam sañjanīyau sañjanīyān
Instrumentalsañjanīyena sañjanīyābhyām sañjanīyaiḥ sañjanīyebhiḥ
Dativesañjanīyāya sañjanīyābhyām sañjanīyebhyaḥ
Ablativesañjanīyāt sañjanīyābhyām sañjanīyebhyaḥ
Genitivesañjanīyasya sañjanīyayoḥ sañjanīyānām
Locativesañjanīye sañjanīyayoḥ sañjanīyeṣu

Compound sañjanīya -

Adverb -sañjanīyam -sañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria