Declension table of ?sṛtavat

Deva

MasculineSingularDualPlural
Nominativesṛtavān sṛtavantau sṛtavantaḥ
Vocativesṛtavan sṛtavantau sṛtavantaḥ
Accusativesṛtavantam sṛtavantau sṛtavataḥ
Instrumentalsṛtavatā sṛtavadbhyām sṛtavadbhiḥ
Dativesṛtavate sṛtavadbhyām sṛtavadbhyaḥ
Ablativesṛtavataḥ sṛtavadbhyām sṛtavadbhyaḥ
Genitivesṛtavataḥ sṛtavatoḥ sṛtavatām
Locativesṛtavati sṛtavatoḥ sṛtavatsu

Compound sṛtavat -

Adverb -sṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria