Declension table of sṛmara

Deva

NeuterSingularDualPlural
Nominativesṛmaram sṛmare sṛmarāṇi
Vocativesṛmara sṛmare sṛmarāṇi
Accusativesṛmaram sṛmare sṛmarāṇi
Instrumentalsṛmareṇa sṛmarābhyām sṛmaraiḥ
Dativesṛmarāya sṛmarābhyām sṛmarebhyaḥ
Ablativesṛmarāt sṛmarābhyām sṛmarebhyaḥ
Genitivesṛmarasya sṛmarayoḥ sṛmarāṇām
Locativesṛmare sṛmarayoḥ sṛmareṣu

Compound sṛmara -

Adverb -sṛmaram -sṛmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria