Declension table of ?sṛjyamānā

Deva

FeminineSingularDualPlural
Nominativesṛjyamānā sṛjyamāne sṛjyamānāḥ
Vocativesṛjyamāne sṛjyamāne sṛjyamānāḥ
Accusativesṛjyamānām sṛjyamāne sṛjyamānāḥ
Instrumentalsṛjyamānayā sṛjyamānābhyām sṛjyamānābhiḥ
Dativesṛjyamānāyai sṛjyamānābhyām sṛjyamānābhyaḥ
Ablativesṛjyamānāyāḥ sṛjyamānābhyām sṛjyamānābhyaḥ
Genitivesṛjyamānāyāḥ sṛjyamānayoḥ sṛjyamānānām
Locativesṛjyamānāyām sṛjyamānayoḥ sṛjyamānāsu

Adverb -sṛjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria