Declension table of ?sṛgālagartīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sṛgālagartīyam | sṛgālagartīye | sṛgālagartīyāni |
Vocative | sṛgālagartīya | sṛgālagartīye | sṛgālagartīyāni |
Accusative | sṛgālagartīyam | sṛgālagartīye | sṛgālagartīyāni |
Instrumental | sṛgālagartīyena | sṛgālagartīyābhyām | sṛgālagartīyaiḥ |
Dative | sṛgālagartīyāya | sṛgālagartīyābhyām | sṛgālagartīyebhyaḥ |
Ablative | sṛgālagartīyāt | sṛgālagartīyābhyām | sṛgālagartīyebhyaḥ |
Genitive | sṛgālagartīyasya | sṛgālagartīyayoḥ | sṛgālagartīyānām |
Locative | sṛgālagartīye | sṛgālagartīyayoḥ | sṛgālagartīyeṣu |