Declension table of ?sṛṣṭānnā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭānnā sṛṣṭānne sṛṣṭānnāḥ
Vocativesṛṣṭānne sṛṣṭānne sṛṣṭānnāḥ
Accusativesṛṣṭānnām sṛṣṭānne sṛṣṭānnāḥ
Instrumentalsṛṣṭānnayā sṛṣṭānnābhyām sṛṣṭānnābhiḥ
Dativesṛṣṭānnāyai sṛṣṭānnābhyām sṛṣṭānnābhyaḥ
Ablativesṛṣṭānnāyāḥ sṛṣṭānnābhyām sṛṣṭānnābhyaḥ
Genitivesṛṣṭānnāyāḥ sṛṣṭānnayoḥ sṛṣṭānnānām
Locativesṛṣṭānnāyām sṛṣṭānnayoḥ sṛṣṭānnāsu

Adverb -sṛṣṭānnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria