Declension table of sṛṣṭānna

Deva

NeuterSingularDualPlural
Nominativesṛṣṭānnam sṛṣṭānne sṛṣṭānnāni
Vocativesṛṣṭānna sṛṣṭānne sṛṣṭānnāni
Accusativesṛṣṭānnam sṛṣṭānne sṛṣṭānnāni
Instrumentalsṛṣṭānnena sṛṣṭānnābhyām sṛṣṭānnaiḥ
Dativesṛṣṭānnāya sṛṣṭānnābhyām sṛṣṭānnebhyaḥ
Ablativesṛṣṭānnāt sṛṣṭānnābhyām sṛṣṭānnebhyaḥ
Genitivesṛṣṭānnasya sṛṣṭānnayoḥ sṛṣṭānnānām
Locativesṛṣṭānne sṛṣṭānnayoḥ sṛṣṭānneṣu

Compound sṛṣṭānna -

Adverb -sṛṣṭānnam -sṛṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria