Declension table of sṛṣṭānna

Deva

MasculineSingularDualPlural
Nominativesṛṣṭānnaḥ sṛṣṭānnau sṛṣṭānnāḥ
Vocativesṛṣṭānna sṛṣṭānnau sṛṣṭānnāḥ
Accusativesṛṣṭānnam sṛṣṭānnau sṛṣṭānnān
Instrumentalsṛṣṭānnena sṛṣṭānnābhyām sṛṣṭānnaiḥ sṛṣṭānnebhiḥ
Dativesṛṣṭānnāya sṛṣṭānnābhyām sṛṣṭānnebhyaḥ
Ablativesṛṣṭānnāt sṛṣṭānnābhyām sṛṣṭānnebhyaḥ
Genitivesṛṣṭānnasya sṛṣṭānnayoḥ sṛṣṭānnānām
Locativesṛṣṭānne sṛṣṭānnayoḥ sṛṣṭānneṣu

Compound sṛṣṭānna -

Adverb -sṛṣṭānnam -sṛṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria