Declension table of sṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesṛṣṭaḥ sṛṣṭau sṛṣṭāḥ
Vocativesṛṣṭa sṛṣṭau sṛṣṭāḥ
Accusativesṛṣṭam sṛṣṭau sṛṣṭān
Instrumentalsṛṣṭena sṛṣṭābhyām sṛṣṭaiḥ sṛṣṭebhiḥ
Dativesṛṣṭāya sṛṣṭābhyām sṛṣṭebhyaḥ
Ablativesṛṣṭāt sṛṣṭābhyām sṛṣṭebhyaḥ
Genitivesṛṣṭasya sṛṣṭayoḥ sṛṣṭānām
Locativesṛṣṭe sṛṣṭayoḥ sṛṣṭeṣu

Compound sṛṣṭa -

Adverb -sṛṣṭam -sṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria