Declension table of sṛñjaya

Deva

MasculineSingularDualPlural
Nominativesṛñjayaḥ sṛñjayau sṛñjayāḥ
Vocativesṛñjaya sṛñjayau sṛñjayāḥ
Accusativesṛñjayam sṛñjayau sṛñjayān
Instrumentalsṛñjayena sṛñjayābhyām sṛñjayaiḥ sṛñjayebhiḥ
Dativesṛñjayāya sṛñjayābhyām sṛñjayebhyaḥ
Ablativesṛñjayāt sṛñjayābhyām sṛñjayebhyaḥ
Genitivesṛñjayasya sṛñjayayoḥ sṛñjayānām
Locativesṛñjaye sṛñjayayoḥ sṛñjayeṣu

Compound sṛñjaya -

Adverb -sṛñjayam -sṛñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria