Declension table of ?ruvatī

Deva

FeminineSingularDualPlural
Nominativeruvatī ruvatyau ruvatyaḥ
Vocativeruvati ruvatyau ruvatyaḥ
Accusativeruvatīm ruvatyau ruvatīḥ
Instrumentalruvatyā ruvatībhyām ruvatībhiḥ
Dativeruvatyai ruvatībhyām ruvatībhyaḥ
Ablativeruvatyāḥ ruvatībhyām ruvatībhyaḥ
Genitiveruvatyāḥ ruvatyoḥ ruvatīnām
Locativeruvatyām ruvatyoḥ ruvatīṣu

Compound ruvati - ruvatī -

Adverb -ruvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria