सुबन्तावली ?रुवथ

Roma

पुमान्एकद्विबहु
प्रथमारुवथः रुवथौ रुवथाः
सम्बोधनम्रुवथ रुवथौ रुवथाः
द्वितीयारुवथम् रुवथौ रुवथान्
तृतीयारुवथेन रुवथाभ्याम् रुवथैः रुवथेभिः
चतुर्थीरुवथाय रुवथाभ्याम् रुवथेभ्यः
पञ्चमीरुवथात् रुवथाभ्याम् रुवथेभ्यः
षष्ठीरुवथस्य रुवथयोः रुवथानाम्
सप्तमीरुवथे रुवथयोः रुवथेषु

समास रुवथ

अव्यय ॰रुवथम् ॰रुवथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria