Declension table of ?ruvat

Deva

MasculineSingularDualPlural
Nominativeruvan ruvantau ruvantaḥ
Vocativeruvan ruvantau ruvantaḥ
Accusativeruvantam ruvantau ruvataḥ
Instrumentalruvatā ruvadbhyām ruvadbhiḥ
Dativeruvate ruvadbhyām ruvadbhyaḥ
Ablativeruvataḥ ruvadbhyām ruvadbhyaḥ
Genitiveruvataḥ ruvatoḥ ruvatām
Locativeruvati ruvatoḥ ruvatsu

Compound ruvat -

Adverb -ruvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria