सुबन्तावली ?रूप्यशतमान

Roma

नपुंसकम्एकद्विबहु
प्रथमारूप्यशतमानम् रूप्यशतमाने रूप्यशतमानानि
सम्बोधनम्रूप्यशतमान रूप्यशतमाने रूप्यशतमानानि
द्वितीयारूप्यशतमानम् रूप्यशतमाने रूप्यशतमानानि
तृतीयारूप्यशतमानेन रूप्यशतमानाभ्याम् रूप्यशतमानैः
चतुर्थीरूप्यशतमानाय रूप्यशतमानाभ्याम् रूप्यशतमानेभ्यः
पञ्चमीरूप्यशतमानात् रूप्यशतमानाभ्याम् रूप्यशतमानेभ्यः
षष्ठीरूप्यशतमानस्य रूप्यशतमानयोः रूप्यशतमानानाम्
सप्तमीरूप्यशतमाने रूप्यशतमानयोः रूप्यशतमानेषु

समास रूप्यशतमान

अव्यय ॰रूप्यशतमानम् ॰रूप्यशतमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria