Declension table of rūpyaratnaparīkṣā

Deva

FeminineSingularDualPlural
Nominativerūpyaratnaparīkṣā rūpyaratnaparīkṣe rūpyaratnaparīkṣāḥ
Vocativerūpyaratnaparīkṣe rūpyaratnaparīkṣe rūpyaratnaparīkṣāḥ
Accusativerūpyaratnaparīkṣām rūpyaratnaparīkṣe rūpyaratnaparīkṣāḥ
Instrumentalrūpyaratnaparīkṣayā rūpyaratnaparīkṣābhyām rūpyaratnaparīkṣābhiḥ
Dativerūpyaratnaparīkṣāyai rūpyaratnaparīkṣābhyām rūpyaratnaparīkṣābhyaḥ
Ablativerūpyaratnaparīkṣāyāḥ rūpyaratnaparīkṣābhyām rūpyaratnaparīkṣābhyaḥ
Genitiverūpyaratnaparīkṣāyāḥ rūpyaratnaparīkṣayoḥ rūpyaratnaparīkṣāṇām
Locativerūpyaratnaparīkṣāyām rūpyaratnaparīkṣayoḥ rūpyaratnaparīkṣāsu

Adverb -rūpyaratnaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria