सुबन्तावली रूप्यक

Roma

पुमान्एकद्विबहु
प्रथमारूप्यकः रूप्यकौ रूप्यकाः
सम्बोधनम्रूप्यक रूप्यकौ रूप्यकाः
द्वितीयारूप्यकम् रूप्यकौ रूप्यकान्
तृतीयारूप्यकेण रूप्यकाभ्याम् रूप्यकैः रूप्यकेभिः
चतुर्थीरूप्यकाय रूप्यकाभ्याम् रूप्यकेभ्यः
पञ्चमीरूप्यकात् रूप्यकाभ्याम् रूप्यकेभ्यः
षष्ठीरूप्यकस्य रूप्यकयोः रूप्यकाणाम्
सप्तमीरूप्यके रूप्यकयोः रूप्यकेषु

समास रूप्यक

अव्यय ॰रूप्यकम् ॰रूप्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria