Declension table of ?rūpitavat

Deva

MasculineSingularDualPlural
Nominativerūpitavān rūpitavantau rūpitavantaḥ
Vocativerūpitavan rūpitavantau rūpitavantaḥ
Accusativerūpitavantam rūpitavantau rūpitavataḥ
Instrumentalrūpitavatā rūpitavadbhyām rūpitavadbhiḥ
Dativerūpitavate rūpitavadbhyām rūpitavadbhyaḥ
Ablativerūpitavataḥ rūpitavadbhyām rūpitavadbhyaḥ
Genitiverūpitavataḥ rūpitavatoḥ rūpitavatām
Locativerūpitavati rūpitavatoḥ rūpitavatsu

Compound rūpitavat -

Adverb -rūpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria