Declension table of ?rūpitā

Deva

FeminineSingularDualPlural
Nominativerūpitā rūpite rūpitāḥ
Vocativerūpite rūpite rūpitāḥ
Accusativerūpitām rūpite rūpitāḥ
Instrumentalrūpitayā rūpitābhyām rūpitābhiḥ
Dativerūpitāyai rūpitābhyām rūpitābhyaḥ
Ablativerūpitāyāḥ rūpitābhyām rūpitābhyaḥ
Genitiverūpitāyāḥ rūpitayoḥ rūpitānām
Locativerūpitāyām rūpitayoḥ rūpitāsu

Adverb -rūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria