Declension table of rūpita

Deva

MasculineSingularDualPlural
Nominativerūpitaḥ rūpitau rūpitāḥ
Vocativerūpita rūpitau rūpitāḥ
Accusativerūpitam rūpitau rūpitān
Instrumentalrūpitena rūpitābhyām rūpitaiḥ rūpitebhiḥ
Dativerūpitāya rūpitābhyām rūpitebhyaḥ
Ablativerūpitāt rūpitābhyām rūpitebhyaḥ
Genitiverūpitasya rūpitayoḥ rūpitānām
Locativerūpite rūpitayoḥ rūpiteṣu

Compound rūpita -

Adverb -rūpitam -rūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria