Declension table of ?rūpayitavya

Deva

NeuterSingularDualPlural
Nominativerūpayitavyam rūpayitavye rūpayitavyāni
Vocativerūpayitavya rūpayitavye rūpayitavyāni
Accusativerūpayitavyam rūpayitavye rūpayitavyāni
Instrumentalrūpayitavyena rūpayitavyābhyām rūpayitavyaiḥ
Dativerūpayitavyāya rūpayitavyābhyām rūpayitavyebhyaḥ
Ablativerūpayitavyāt rūpayitavyābhyām rūpayitavyebhyaḥ
Genitiverūpayitavyasya rūpayitavyayoḥ rūpayitavyānām
Locativerūpayitavye rūpayitavyayoḥ rūpayitavyeṣu

Compound rūpayitavya -

Adverb -rūpayitavyam -rūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria