Declension table of ?rūpayitavya

Deva

MasculineSingularDualPlural
Nominativerūpayitavyaḥ rūpayitavyau rūpayitavyāḥ
Vocativerūpayitavya rūpayitavyau rūpayitavyāḥ
Accusativerūpayitavyam rūpayitavyau rūpayitavyān
Instrumentalrūpayitavyena rūpayitavyābhyām rūpayitavyaiḥ rūpayitavyebhiḥ
Dativerūpayitavyāya rūpayitavyābhyām rūpayitavyebhyaḥ
Ablativerūpayitavyāt rūpayitavyābhyām rūpayitavyebhyaḥ
Genitiverūpayitavyasya rūpayitavyayoḥ rūpayitavyānām
Locativerūpayitavye rūpayitavyayoḥ rūpayitavyeṣu

Compound rūpayitavya -

Adverb -rūpayitavyam -rūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria