Declension table of ?rūpayiṣyat

Deva

NeuterSingularDualPlural
Nominativerūpayiṣyat rūpayiṣyantī rūpayiṣyatī rūpayiṣyanti
Vocativerūpayiṣyat rūpayiṣyantī rūpayiṣyatī rūpayiṣyanti
Accusativerūpayiṣyat rūpayiṣyantī rūpayiṣyatī rūpayiṣyanti
Instrumentalrūpayiṣyatā rūpayiṣyadbhyām rūpayiṣyadbhiḥ
Dativerūpayiṣyate rūpayiṣyadbhyām rūpayiṣyadbhyaḥ
Ablativerūpayiṣyataḥ rūpayiṣyadbhyām rūpayiṣyadbhyaḥ
Genitiverūpayiṣyataḥ rūpayiṣyatoḥ rūpayiṣyatām
Locativerūpayiṣyati rūpayiṣyatoḥ rūpayiṣyatsu

Adverb -rūpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria