Declension table of ?rūpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerūpayiṣyantī rūpayiṣyantyau rūpayiṣyantyaḥ
Vocativerūpayiṣyanti rūpayiṣyantyau rūpayiṣyantyaḥ
Accusativerūpayiṣyantīm rūpayiṣyantyau rūpayiṣyantīḥ
Instrumentalrūpayiṣyantyā rūpayiṣyantībhyām rūpayiṣyantībhiḥ
Dativerūpayiṣyantyai rūpayiṣyantībhyām rūpayiṣyantībhyaḥ
Ablativerūpayiṣyantyāḥ rūpayiṣyantībhyām rūpayiṣyantībhyaḥ
Genitiverūpayiṣyantyāḥ rūpayiṣyantyoḥ rūpayiṣyantīnām
Locativerūpayiṣyantyām rūpayiṣyantyoḥ rūpayiṣyantīṣu

Compound rūpayiṣyanti - rūpayiṣyantī -

Adverb -rūpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria