Declension table of ?rūpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerūpayiṣyamāṇā rūpayiṣyamāṇe rūpayiṣyamāṇāḥ
Vocativerūpayiṣyamāṇe rūpayiṣyamāṇe rūpayiṣyamāṇāḥ
Accusativerūpayiṣyamāṇām rūpayiṣyamāṇe rūpayiṣyamāṇāḥ
Instrumentalrūpayiṣyamāṇayā rūpayiṣyamāṇābhyām rūpayiṣyamāṇābhiḥ
Dativerūpayiṣyamāṇāyai rūpayiṣyamāṇābhyām rūpayiṣyamāṇābhyaḥ
Ablativerūpayiṣyamāṇāyāḥ rūpayiṣyamāṇābhyām rūpayiṣyamāṇābhyaḥ
Genitiverūpayiṣyamāṇāyāḥ rūpayiṣyamāṇayoḥ rūpayiṣyamāṇānām
Locativerūpayiṣyamāṇāyām rūpayiṣyamāṇayoḥ rūpayiṣyamāṇāsu

Adverb -rūpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria