Declension table of ?rūpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerūpayiṣyamāṇam rūpayiṣyamāṇe rūpayiṣyamāṇāni
Vocativerūpayiṣyamāṇa rūpayiṣyamāṇe rūpayiṣyamāṇāni
Accusativerūpayiṣyamāṇam rūpayiṣyamāṇe rūpayiṣyamāṇāni
Instrumentalrūpayiṣyamāṇena rūpayiṣyamāṇābhyām rūpayiṣyamāṇaiḥ
Dativerūpayiṣyamāṇāya rūpayiṣyamāṇābhyām rūpayiṣyamāṇebhyaḥ
Ablativerūpayiṣyamāṇāt rūpayiṣyamāṇābhyām rūpayiṣyamāṇebhyaḥ
Genitiverūpayiṣyamāṇasya rūpayiṣyamāṇayoḥ rūpayiṣyamāṇānām
Locativerūpayiṣyamāṇe rūpayiṣyamāṇayoḥ rūpayiṣyamāṇeṣu

Compound rūpayiṣyamāṇa -

Adverb -rūpayiṣyamāṇam -rūpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria