Declension table of ?rūpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerūpayiṣyamāṇaḥ rūpayiṣyamāṇau rūpayiṣyamāṇāḥ
Vocativerūpayiṣyamāṇa rūpayiṣyamāṇau rūpayiṣyamāṇāḥ
Accusativerūpayiṣyamāṇam rūpayiṣyamāṇau rūpayiṣyamāṇān
Instrumentalrūpayiṣyamāṇena rūpayiṣyamāṇābhyām rūpayiṣyamāṇaiḥ rūpayiṣyamāṇebhiḥ
Dativerūpayiṣyamāṇāya rūpayiṣyamāṇābhyām rūpayiṣyamāṇebhyaḥ
Ablativerūpayiṣyamāṇāt rūpayiṣyamāṇābhyām rūpayiṣyamāṇebhyaḥ
Genitiverūpayiṣyamāṇasya rūpayiṣyamāṇayoḥ rūpayiṣyamāṇānām
Locativerūpayiṣyamāṇe rūpayiṣyamāṇayoḥ rūpayiṣyamāṇeṣu

Compound rūpayiṣyamāṇa -

Adverb -rūpayiṣyamāṇam -rūpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria