Declension table of ?rūpayantī

Deva

FeminineSingularDualPlural
Nominativerūpayantī rūpayantyau rūpayantyaḥ
Vocativerūpayanti rūpayantyau rūpayantyaḥ
Accusativerūpayantīm rūpayantyau rūpayantīḥ
Instrumentalrūpayantyā rūpayantībhyām rūpayantībhiḥ
Dativerūpayantyai rūpayantībhyām rūpayantībhyaḥ
Ablativerūpayantyāḥ rūpayantībhyām rūpayantībhyaḥ
Genitiverūpayantyāḥ rūpayantyoḥ rūpayantīnām
Locativerūpayantyām rūpayantyoḥ rūpayantīṣu

Compound rūpayanti - rūpayantī -

Adverb -rūpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria