Declension table of ?rūpayamāṇa

Deva

MasculineSingularDualPlural
Nominativerūpayamāṇaḥ rūpayamāṇau rūpayamāṇāḥ
Vocativerūpayamāṇa rūpayamāṇau rūpayamāṇāḥ
Accusativerūpayamāṇam rūpayamāṇau rūpayamāṇān
Instrumentalrūpayamāṇena rūpayamāṇābhyām rūpayamāṇaiḥ rūpayamāṇebhiḥ
Dativerūpayamāṇāya rūpayamāṇābhyām rūpayamāṇebhyaḥ
Ablativerūpayamāṇāt rūpayamāṇābhyām rūpayamāṇebhyaḥ
Genitiverūpayamāṇasya rūpayamāṇayoḥ rūpayamāṇānām
Locativerūpayamāṇe rūpayamāṇayoḥ rūpayamāṇeṣu

Compound rūpayamāṇa -

Adverb -rūpayamāṇam -rūpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria