सुबन्तावली ?रूपवत्तरा

Roma

स्त्रीएकद्विबहु
प्रथमारूपवत्तरा रूपवत्तरे रूपवत्तराः
सम्बोधनम्रूपवत्तरे रूपवत्तरे रूपवत्तराः
द्वितीयारूपवत्तराम् रूपवत्तरे रूपवत्तराः
तृतीयारूपवत्तरया रूपवत्तराभ्याम् रूपवत्तराभिः
चतुर्थीरूपवत्तरायै रूपवत्तराभ्याम् रूपवत्तराभ्यः
पञ्चमीरूपवत्तरायाः रूपवत्तराभ्याम् रूपवत्तराभ्यः
षष्ठीरूपवत्तरायाः रूपवत्तरयोः रूपवत्तराणाम्
सप्तमीरूपवत्तरायाम् रूपवत्तरयोः रूपवत्तरासु

अव्यय ॰रूपवत्तरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria