Declension table of rūpavat

Deva

MasculineSingularDualPlural
Nominativerūpavān rūpavantau rūpavantaḥ
Vocativerūpavan rūpavantau rūpavantaḥ
Accusativerūpavantam rūpavantau rūpavataḥ
Instrumentalrūpavatā rūpavadbhyām rūpavadbhiḥ
Dativerūpavate rūpavadbhyām rūpavadbhyaḥ
Ablativerūpavataḥ rūpavadbhyām rūpavadbhyaḥ
Genitiverūpavataḥ rūpavatoḥ rūpavatām
Locativerūpavati rūpavatoḥ rūpavatsu

Compound rūpavat -

Adverb -rūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria