सुबन्तावली ?रूपसनातन

Roma

पुमान्एकद्विबहु
प्रथमारूपसनातनः रूपसनातनौ रूपसनातनाः
सम्बोधनम्रूपसनातन रूपसनातनौ रूपसनातनाः
द्वितीयारूपसनातनम् रूपसनातनौ रूपसनातनान्
तृतीयारूपसनातनेन रूपसनातनाभ्याम् रूपसनातनैः रूपसनातनेभिः
चतुर्थीरूपसनातनाय रूपसनातनाभ्याम् रूपसनातनेभ्यः
पञ्चमीरूपसनातनात् रूपसनातनाभ्याम् रूपसनातनेभ्यः
षष्ठीरूपसनातनस्य रूपसनातनयोः रूपसनातनानाम्
सप्तमीरूपसनातने रूपसनातनयोः रूपसनातनेषु

समास रूपसनातन

अव्यय ॰रूपसनातनम् ॰रूपसनातनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria